Quotes 2Day

Apr 22

Hanuman Jayanti Quotes In Sanskrit

Hanuman Jayanti Quotes In Sanskrit

20 Hanuman Jayanti quotes in Sanskrit:

1. "श्रीहनुमते नमः। शुभं हनुमान्जयन्ती।"

2. "वीरं बज्रचरं वन्दे श्रीरामदूतमीश्वरम्। जयंती रामभक्तानां हनुमत्स्यंत्कीर्तये॥"

3. "वायुपुत्राय नमः। हनुमत्प्रियाय नमः।"

4. "सीताशोकविनाशाय हनुमते नमो नमः।"

5. "हनुमत्प्रसादेन परिपूर्णं भवामि।"

6. "जयंती वीर हनुमाना हनुमान जयंती वीरा।"

7. "जयंतं श्रीमदांदोल्यं जयंतं वानरस्त्कथा।"

8. "आञ्जनेयं महावीर्यं सर्वबूतप्रकाशनम्।"

9. "मंदारपुष्पविशालं तारकाक्षं रघूत्तम।"

10. "दयानिधिं दीनवत्सलं लोकाभिरामं श्रीरामदूतं॥"

11. "महावीरं महाशक्तिं महाबलपराक्रमम्।"

12. "यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।"

13. "पवनतनया बलपवनसमाना। बुद्धिबलबुधिमतां वरिष्ठा॥"

14. "दिव्यं दीप्तं निरञ्जनं तेजोमयं विग्रहं। हनुमान्तं योगिभिर्वन्दे रामकार्यालक्षणं॥"

15. "यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।"

16. "अन्जनीसूनुम वीरं महाबलं भयंकरम्।"

17. "महाबुद्धिर्बलं रूपं यशोवीर्यं बलं स्मितम्।"

18. "श्रीरामदूतं शीघ्रं ते प्रसन्नं रामराघवं॥"

19. "दिव्यं देवं अहं वन्दे महाबलं राघवेन्द्रम्।"

20. "आञ्जनेयं महावीरं ज्योतिरूपं रघूत्तमम्।"

These quotes pay homage to the divine qualities and heroic deeds of Lord Hanuman, expressing reverence and admiration for his unparalleled strength and devotion.

Hanuman Jayanti Quotes In Sanskrit

    10
    0